Getting My bhairav kavach To Work

Wiki Article



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १॥

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२॥

ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।

नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।



ಗುದಂ ರಕ್ಷಾಕರಃ more info ಪಾತು ಊರೂ ರಕ್ಷಾಕರಃ ಸದಾ

ಹಸ್ತಾಬ್ಜಾಭ್ಯಾಂ ಬಟುಕಮನಿಶಂ ಶೂಲಖಡ್ಗೌದಧಾನಮ್

Report this wiki page